Singular | Dual | Plural | |
Nominativo |
प्रतीक्षि
pratīkṣi |
प्रतीक्षिणी
pratīkṣiṇī |
प्रतीक्षीणि
pratīkṣīṇi |
Vocativo |
प्रतीक्षि
pratīkṣi प्रतीक्षिन् pratīkṣin |
प्रतीक्षिणी
pratīkṣiṇī |
प्रतीक्षीणि
pratīkṣīṇi |
Acusativo |
प्रतीक्षि
pratīkṣi |
प्रतीक्षिणी
pratīkṣiṇī |
प्रतीक्षीणि
pratīkṣīṇi |
Instrumental |
प्रतीक्षिणा
pratīkṣiṇā |
प्रतीक्षिभ्याम्
pratīkṣibhyām |
प्रतीक्षिभिः
pratīkṣibhiḥ |
Dativo |
प्रतीक्षिणे
pratīkṣiṇe |
प्रतीक्षिभ्याम्
pratīkṣibhyām |
प्रतीक्षिभ्यः
pratīkṣibhyaḥ |
Ablativo |
प्रतीक्षिणः
pratīkṣiṇaḥ |
प्रतीक्षिभ्याम्
pratīkṣibhyām |
प्रतीक्षिभ्यः
pratīkṣibhyaḥ |
Genitivo |
प्रतीक्षिणः
pratīkṣiṇaḥ |
प्रतीक्षिणोः
pratīkṣiṇoḥ |
प्रतीक्षिणम्
pratīkṣiṇam |
Locativo |
प्रतीक्षिणि
pratīkṣiṇi |
प्रतीक्षिणोः
pratīkṣiṇoḥ |
प्रतीक्षिषु
pratīkṣiṣu |