| Singular | Dual | Plural |
Nominativo |
प्रतरणी
prataraṇī
|
प्रतरण्यौ
prataraṇyau
|
प्रतरण्यः
prataraṇyaḥ
|
Vocativo |
प्रतरणि
prataraṇi
|
प्रतरण्यौ
prataraṇyau
|
प्रतरण्यः
prataraṇyaḥ
|
Acusativo |
प्रतरणीम्
prataraṇīm
|
प्रतरण्यौ
prataraṇyau
|
प्रतरणीः
prataraṇīḥ
|
Instrumental |
प्रतरण्या
prataraṇyā
|
प्रतरणीभ्याम्
prataraṇībhyām
|
प्रतरणीभिः
prataraṇībhiḥ
|
Dativo |
प्रतरण्यै
prataraṇyai
|
प्रतरणीभ्याम्
prataraṇībhyām
|
प्रतरणीभ्यः
prataraṇībhyaḥ
|
Ablativo |
प्रतरण्याः
prataraṇyāḥ
|
प्रतरणीभ्याम्
prataraṇībhyām
|
प्रतरणीभ्यः
prataraṇībhyaḥ
|
Genitivo |
प्रतरण्याः
prataraṇyāḥ
|
प्रतरण्योः
prataraṇyoḥ
|
प्रतरणीनाम्
prataraṇīnām
|
Locativo |
प्रतरण्याम्
prataraṇyām
|
प्रतरण्योः
prataraṇyoḥ
|
प्रतरणीषु
prataraṇīṣu
|