| Singular | Dual | Plural |
Nominativo |
प्रभालेपिनी
prabhālepinī
|
प्रभालेपिन्यौ
prabhālepinyau
|
प्रभालेपिन्यः
prabhālepinyaḥ
|
Vocativo |
प्रभालेपिनि
prabhālepini
|
प्रभालेपिन्यौ
prabhālepinyau
|
प्रभालेपिन्यः
prabhālepinyaḥ
|
Acusativo |
प्रभालेपिनीम्
prabhālepinīm
|
प्रभालेपिन्यौ
prabhālepinyau
|
प्रभालेपिनीः
prabhālepinīḥ
|
Instrumental |
प्रभालेपिन्या
prabhālepinyā
|
प्रभालेपिनीभ्याम्
prabhālepinībhyām
|
प्रभालेपिनीभिः
prabhālepinībhiḥ
|
Dativo |
प्रभालेपिन्यै
prabhālepinyai
|
प्रभालेपिनीभ्याम्
prabhālepinībhyām
|
प्रभालेपिनीभ्यः
prabhālepinībhyaḥ
|
Ablativo |
प्रभालेपिन्याः
prabhālepinyāḥ
|
प्रभालेपिनीभ्याम्
prabhālepinībhyām
|
प्रभालेपिनीभ्यः
prabhālepinībhyaḥ
|
Genitivo |
प्रभालेपिन्याः
prabhālepinyāḥ
|
प्रभालेपिन्योः
prabhālepinyoḥ
|
प्रभालेपिनीनाम्
prabhālepinīnām
|
Locativo |
प्रभालेपिन्याम्
prabhālepinyām
|
प्रभालेपिन्योः
prabhālepinyoḥ
|
प्रभालेपिनीषु
prabhālepinīṣu
|