Singular | Dual | Plural | |
Nominativo |
प्रभिन्नविट्
prabhinnaviṭ |
प्रभिन्नविषी
prabhinnaviṣī |
प्रभिन्नविंषि
prabhinnaviṁṣi |
Vocativo |
प्रभिन्नविट्
prabhinnaviṭ |
प्रभिन्नविषी
prabhinnaviṣī |
प्रभिन्नविंषि
prabhinnaviṁṣi |
Acusativo |
प्रभिन्नविट्
prabhinnaviṭ |
प्रभिन्नविषी
prabhinnaviṣī |
प्रभिन्नविंषि
prabhinnaviṁṣi |
Instrumental |
प्रभिन्नविषा
prabhinnaviṣā |
प्रभिन्नविड्भ्याम्
prabhinnaviḍbhyām |
प्रभिन्नविड्भिः
prabhinnaviḍbhiḥ |
Dativo |
प्रभिन्नविषे
prabhinnaviṣe |
प्रभिन्नविड्भ्याम्
prabhinnaviḍbhyām |
प्रभिन्नविड्भ्यः
prabhinnaviḍbhyaḥ |
Ablativo |
प्रभिन्नविषः
prabhinnaviṣaḥ |
प्रभिन्नविड्भ्याम्
prabhinnaviḍbhyām |
प्रभिन्नविड्भ्यः
prabhinnaviḍbhyaḥ |
Genitivo |
प्रभिन्नविषः
prabhinnaviṣaḥ |
प्रभिन्नविषोः
prabhinnaviṣoḥ |
प्रभिन्नविषाम्
prabhinnaviṣām |
Locativo |
प्रभिन्नविषि
prabhinnaviṣi |
प्रभिन्नविषोः
prabhinnaviṣoḥ |
प्रभिन्नविट्सु
prabhinnaviṭsu प्रभिन्नविट्त्सु prabhinnaviṭtsu |