| Singular | Dual | Plural |
Nominativo |
प्रभवित्री
prabhavitrī
|
प्रभवित्र्यौ
prabhavitryau
|
प्रभवित्र्यः
prabhavitryaḥ
|
Vocativo |
प्रभवित्रि
prabhavitri
|
प्रभवित्र्यौ
prabhavitryau
|
प्रभवित्र्यः
prabhavitryaḥ
|
Acusativo |
प्रभवित्रीम्
prabhavitrīm
|
प्रभवित्र्यौ
prabhavitryau
|
प्रभवित्रीः
prabhavitrīḥ
|
Instrumental |
प्रभवित्र्या
prabhavitryā
|
प्रभवित्रीभ्याम्
prabhavitrībhyām
|
प्रभवित्रीभिः
prabhavitrībhiḥ
|
Dativo |
प्रभवित्र्यै
prabhavitryai
|
प्रभवित्रीभ्याम्
prabhavitrībhyām
|
प्रभवित्रीभ्यः
prabhavitrībhyaḥ
|
Ablativo |
प्रभवित्र्याः
prabhavitryāḥ
|
प्रभवित्रीभ्याम्
prabhavitrībhyām
|
प्रभवित्रीभ्यः
prabhavitrībhyaḥ
|
Genitivo |
प्रभवित्र्याः
prabhavitryāḥ
|
प्रभवित्र्योः
prabhavitryoḥ
|
प्रभवित्रीणाम्
prabhavitrīṇām
|
Locativo |
प्रभवित्र्याम्
prabhavitryām
|
प्रभवित्र्योः
prabhavitryoḥ
|
प्रभवित्रीषु
prabhavitrīṣu
|