| Singular | Dual | Plural |
Nominativo |
प्रभविता
prabhavitā
|
प्रभवितारौ
prabhavitārau
|
प्रभवितारः
prabhavitāraḥ
|
Vocativo |
प्रभवितः
prabhavitaḥ
|
प्रभवितारौ
prabhavitārau
|
प्रभवितारः
prabhavitāraḥ
|
Acusativo |
प्रभवितारम्
prabhavitāram
|
प्रभवितारौ
prabhavitārau
|
प्रभवितॄन्
prabhavitṝn
|
Instrumental |
प्रभवित्रा
prabhavitrā
|
प्रभवितृभ्याम्
prabhavitṛbhyām
|
प्रभवितृभिः
prabhavitṛbhiḥ
|
Dativo |
प्रभवित्रे
prabhavitre
|
प्रभवितृभ्याम्
prabhavitṛbhyām
|
प्रभवितृभ्यः
prabhavitṛbhyaḥ
|
Ablativo |
प्रभवितुः
prabhavituḥ
|
प्रभवितृभ्याम्
prabhavitṛbhyām
|
प्रभवितृभ्यः
prabhavitṛbhyaḥ
|
Genitivo |
प्रभवितुः
prabhavituḥ
|
प्रभवित्रोः
prabhavitroḥ
|
प्रभवितॄणाम्
prabhavitṝṇām
|
Locativo |
प्रभवितरि
prabhavitari
|
प्रभवित्रोः
prabhavitroḥ
|
प्रभवितृषु
prabhavitṛṣu
|