| Singular | Dual | Plural |
Nominativo |
प्रभूवरी
prabhūvarī
|
प्रभूवर्यौ
prabhūvaryau
|
प्रभूवर्यः
prabhūvaryaḥ
|
Vocativo |
प्रभूवरि
prabhūvari
|
प्रभूवर्यौ
prabhūvaryau
|
प्रभूवर्यः
prabhūvaryaḥ
|
Acusativo |
प्रभूवरीम्
prabhūvarīm
|
प्रभूवर्यौ
prabhūvaryau
|
प्रभूवरीः
prabhūvarīḥ
|
Instrumental |
प्रभूवर्या
prabhūvaryā
|
प्रभूवरीभ्याम्
prabhūvarībhyām
|
प्रभूवरीभिः
prabhūvarībhiḥ
|
Dativo |
प्रभूवर्यै
prabhūvaryai
|
प्रभूवरीभ्याम्
prabhūvarībhyām
|
प्रभूवरीभ्यः
prabhūvarībhyaḥ
|
Ablativo |
प्रभूवर्याः
prabhūvaryāḥ
|
प्रभूवरीभ्याम्
prabhūvarībhyām
|
प्रभूवरीभ्यः
prabhūvarībhyaḥ
|
Genitivo |
प्रभूवर्याः
prabhūvaryāḥ
|
प्रभूवर्योः
prabhūvaryoḥ
|
प्रभूवरीणाम्
prabhūvarīṇām
|
Locativo |
प्रभूवर्याम्
prabhūvaryām
|
प्रभूवर्योः
prabhūvaryoḥ
|
प्रभूवरीषु
prabhūvarīṣu
|