| Singular | Dual | Plural |
Nominativo |
प्रमोदिनी
pramodinī
|
प्रमोदिन्यौ
pramodinyau
|
प्रमोदिन्यः
pramodinyaḥ
|
Vocativo |
प्रमोदिनि
pramodini
|
प्रमोदिन्यौ
pramodinyau
|
प्रमोदिन्यः
pramodinyaḥ
|
Acusativo |
प्रमोदिनीम्
pramodinīm
|
प्रमोदिन्यौ
pramodinyau
|
प्रमोदिनीः
pramodinīḥ
|
Instrumental |
प्रमोदिन्या
pramodinyā
|
प्रमोदिनीभ्याम्
pramodinībhyām
|
प्रमोदिनीभिः
pramodinībhiḥ
|
Dativo |
प्रमोदिन्यै
pramodinyai
|
प्रमोदिनीभ्याम्
pramodinībhyām
|
प्रमोदिनीभ्यः
pramodinībhyaḥ
|
Ablativo |
प्रमोदिन्याः
pramodinyāḥ
|
प्रमोदिनीभ्याम्
pramodinībhyām
|
प्रमोदिनीभ्यः
pramodinībhyaḥ
|
Genitivo |
प्रमोदिन्याः
pramodinyāḥ
|
प्रमोदिन्योः
pramodinyoḥ
|
प्रमोदिनीनाम्
pramodinīnām
|
Locativo |
प्रमोदिन्याम्
pramodinyām
|
प्रमोदिन्योः
pramodinyoḥ
|
प्रमोदिनीषु
pramodinīṣu
|