Singular | Dual | Plural | |
Nominativo |
प्रमोदी
pramodī |
प्रमोदिनौ
pramodinau |
प्रमोदिनः
pramodinaḥ |
Vocativo |
प्रमोदिन्
pramodin |
प्रमोदिनौ
pramodinau |
प्रमोदिनः
pramodinaḥ |
Acusativo |
प्रमोदिनम्
pramodinam |
प्रमोदिनौ
pramodinau |
प्रमोदिनः
pramodinaḥ |
Instrumental |
प्रमोदिना
pramodinā |
प्रमोदिभ्याम्
pramodibhyām |
प्रमोदिभिः
pramodibhiḥ |
Dativo |
प्रमोदिने
pramodine |
प्रमोदिभ्याम्
pramodibhyām |
प्रमोदिभ्यः
pramodibhyaḥ |
Ablativo |
प्रमोदिनः
pramodinaḥ |
प्रमोदिभ्याम्
pramodibhyām |
प्रमोदिभ्यः
pramodibhyaḥ |
Genitivo |
प्रमोदिनः
pramodinaḥ |
प्रमोदिनोः
pramodinoḥ |
प्रमोदिनाम्
pramodinām |
Locativo |
प्रमोदिनि
pramodini |
प्रमोदिनोः
pramodinoḥ |
प्रमोदिषु
pramodiṣu |