| Singular | Dual | Plural |
Nominativo |
प्रयाजवती
prayājavatī
|
प्रयाजवत्यौ
prayājavatyau
|
प्रयाजवत्यः
prayājavatyaḥ
|
Vocativo |
प्रयाजवति
prayājavati
|
प्रयाजवत्यौ
prayājavatyau
|
प्रयाजवत्यः
prayājavatyaḥ
|
Acusativo |
प्रयाजवतीम्
prayājavatīm
|
प्रयाजवत्यौ
prayājavatyau
|
प्रयाजवतीः
prayājavatīḥ
|
Instrumental |
प्रयाजवत्या
prayājavatyā
|
प्रयाजवतीभ्याम्
prayājavatībhyām
|
प्रयाजवतीभिः
prayājavatībhiḥ
|
Dativo |
प्रयाजवत्यै
prayājavatyai
|
प्रयाजवतीभ्याम्
prayājavatībhyām
|
प्रयाजवतीभ्यः
prayājavatībhyaḥ
|
Ablativo |
प्रयाजवत्याः
prayājavatyāḥ
|
प्रयाजवतीभ्याम्
prayājavatībhyām
|
प्रयाजवतीभ्यः
prayājavatībhyaḥ
|
Genitivo |
प्रयाजवत्याः
prayājavatyāḥ
|
प्रयाजवत्योः
prayājavatyoḥ
|
प्रयाजवतीनाम्
prayājavatīnām
|
Locativo |
प्रयाजवत्याम्
prayājavatyām
|
प्रयाजवत्योः
prayājavatyoḥ
|
प्रयाजवतीषु
prayājavatīṣu
|