| Singular | Dual | Plural |
Nominativo |
प्रयतात्मवान्
prayatātmavān
|
प्रयतात्मवन्तौ
prayatātmavantau
|
प्रयतात्मवन्तः
prayatātmavantaḥ
|
Vocativo |
प्रयतात्मवन्
prayatātmavan
|
प्रयतात्मवन्तौ
prayatātmavantau
|
प्रयतात्मवन्तः
prayatātmavantaḥ
|
Acusativo |
प्रयतात्मवन्तम्
prayatātmavantam
|
प्रयतात्मवन्तौ
prayatātmavantau
|
प्रयतात्मवतः
prayatātmavataḥ
|
Instrumental |
प्रयतात्मवता
prayatātmavatā
|
प्रयतात्मवद्भ्याम्
prayatātmavadbhyām
|
प्रयतात्मवद्भिः
prayatātmavadbhiḥ
|
Dativo |
प्रयतात्मवते
prayatātmavate
|
प्रयतात्मवद्भ्याम्
prayatātmavadbhyām
|
प्रयतात्मवद्भ्यः
prayatātmavadbhyaḥ
|
Ablativo |
प्रयतात्मवतः
prayatātmavataḥ
|
प्रयतात्मवद्भ्याम्
prayatātmavadbhyām
|
प्रयतात्मवद्भ्यः
prayatātmavadbhyaḥ
|
Genitivo |
प्रयतात्मवतः
prayatātmavataḥ
|
प्रयतात्मवतोः
prayatātmavatoḥ
|
प्रयतात्मवताम्
prayatātmavatām
|
Locativo |
प्रयतात्मवति
prayatātmavati
|
प्रयतात्मवतोः
prayatātmavatoḥ
|
प्रयतात्मवत्सु
prayatātmavatsu
|