Singular | Dual | Plural | |
Nominativo |
प्रसवि
prasavi |
प्रसविनी
prasavinī |
प्रसवीनि
prasavīni |
Vocativo |
प्रसवि
prasavi प्रसविन् prasavin |
प्रसविनी
prasavinī |
प्रसवीनि
prasavīni |
Acusativo |
प्रसवि
prasavi |
प्रसविनी
prasavinī |
प्रसवीनि
prasavīni |
Instrumental |
प्रसविना
prasavinā |
प्रसविभ्याम्
prasavibhyām |
प्रसविभिः
prasavibhiḥ |
Dativo |
प्रसविने
prasavine |
प्रसविभ्याम्
prasavibhyām |
प्रसविभ्यः
prasavibhyaḥ |
Ablativo |
प्रसविनः
prasavinaḥ |
प्रसविभ्याम्
prasavibhyām |
प्रसविभ्यः
prasavibhyaḥ |
Genitivo |
प्रसविनः
prasavinaḥ |
प्रसविनोः
prasavinoḥ |
प्रसविनाम्
prasavinām |
Locativo |
प्रसविनि
prasavini |
प्रसविनोः
prasavinoḥ |
प्रसविषु
prasaviṣu |