| Singular | Dual | Plural |
Nominativo |
प्रसवधर्मिणी
prasavadharmiṇī
|
प्रसवधर्मिण्यौ
prasavadharmiṇyau
|
प्रसवधर्मिण्यः
prasavadharmiṇyaḥ
|
Vocativo |
प्रसवधर्मिणि
prasavadharmiṇi
|
प्रसवधर्मिण्यौ
prasavadharmiṇyau
|
प्रसवधर्मिण्यः
prasavadharmiṇyaḥ
|
Acusativo |
प्रसवधर्मिणीम्
prasavadharmiṇīm
|
प्रसवधर्मिण्यौ
prasavadharmiṇyau
|
प्रसवधर्मिणीः
prasavadharmiṇīḥ
|
Instrumental |
प्रसवधर्मिण्या
prasavadharmiṇyā
|
प्रसवधर्मिणीभ्याम्
prasavadharmiṇībhyām
|
प्रसवधर्मिणीभिः
prasavadharmiṇībhiḥ
|
Dativo |
प्रसवधर्मिण्यै
prasavadharmiṇyai
|
प्रसवधर्मिणीभ्याम्
prasavadharmiṇībhyām
|
प्रसवधर्मिणीभ्यः
prasavadharmiṇībhyaḥ
|
Ablativo |
प्रसवधर्मिण्याः
prasavadharmiṇyāḥ
|
प्रसवधर्मिणीभ्याम्
prasavadharmiṇībhyām
|
प्रसवधर्मिणीभ्यः
prasavadharmiṇībhyaḥ
|
Genitivo |
प्रसवधर्मिण्याः
prasavadharmiṇyāḥ
|
प्रसवधर्मिण्योः
prasavadharmiṇyoḥ
|
प्रसवधर्मिणीनाम्
prasavadharmiṇīnām
|
Locativo |
प्रसवधर्मिण्याम्
prasavadharmiṇyām
|
प्रसवधर्मिण्योः
prasavadharmiṇyoḥ
|
प्रसवधर्मिणीषु
prasavadharmiṇīṣu
|