Singular | Dual | Plural | |
Nominativo |
प्रसूः
prasūḥ |
प्रस्वौ
prasvau |
प्रस्वः
prasvaḥ |
Vocativo |
प्रसूः
prasūḥ |
प्रस्वौ
prasvau |
प्रस्वः
prasvaḥ |
Acusativo |
प्रस्वम्
prasvam |
प्रस्वौ
prasvau |
प्रस्वः
prasvaḥ |
Instrumental |
प्रस्वा
prasvā |
प्रसूभ्याम्
prasūbhyām |
प्रसूभिः
prasūbhiḥ |
Dativo |
प्रस्वे
prasve |
प्रसूभ्याम्
prasūbhyām |
प्रसूभ्यः
prasūbhyaḥ |
Ablativo |
प्रस्वः
prasvaḥ |
प्रसूभ्याम्
prasūbhyām |
प्रसूभ्यः
prasūbhyaḥ |
Genitivo |
प्रस्वः
prasvaḥ |
प्रस्वोः
prasvoḥ |
प्रस्वाम्
prasvām |
Locativo |
प्रस्वि
prasvi |
प्रस्वोः
prasvoḥ |
प्रसूषु
prasūṣu |