| Singular | Dual | Plural |
Nominativo |
प्रसारणी
prasāraṇī
|
प्रसारणिनौ
prasāraṇinau
|
प्रसारणिनः
prasāraṇinaḥ
|
Vocativo |
प्रसारणिन्
prasāraṇin
|
प्रसारणिनौ
prasāraṇinau
|
प्रसारणिनः
prasāraṇinaḥ
|
Acusativo |
प्रसारणिनम्
prasāraṇinam
|
प्रसारणिनौ
prasāraṇinau
|
प्रसारणिनः
prasāraṇinaḥ
|
Instrumental |
प्रसारणिना
prasāraṇinā
|
प्रसारणिभ्याम्
prasāraṇibhyām
|
प्रसारणिभिः
prasāraṇibhiḥ
|
Dativo |
प्रसारणिने
prasāraṇine
|
प्रसारणिभ्याम्
prasāraṇibhyām
|
प्रसारणिभ्यः
prasāraṇibhyaḥ
|
Ablativo |
प्रसारणिनः
prasāraṇinaḥ
|
प्रसारणिभ्याम्
prasāraṇibhyām
|
प्रसारणिभ्यः
prasāraṇibhyaḥ
|
Genitivo |
प्रसारणिनः
prasāraṇinaḥ
|
प्रसारणिनोः
prasāraṇinoḥ
|
प्रसारणिनाम्
prasāraṇinām
|
Locativo |
प्रसारणिनि
prasāraṇini
|
प्रसारणिनोः
prasāraṇinoḥ
|
प्रसारणिषु
prasāraṇiṣu
|