Singular | Dual | Plural | |
Nominativo |
प्राजी
prājī |
प्राजिनौ
prājinau |
प्राजिनः
prājinaḥ |
Vocativo |
प्राजिन्
prājin |
प्राजिनौ
prājinau |
प्राजिनः
prājinaḥ |
Acusativo |
प्राजिनम्
prājinam |
प्राजिनौ
prājinau |
प्राजिनः
prājinaḥ |
Instrumental |
प्राजिना
prājinā |
प्राजिभ्याम्
prājibhyām |
प्राजिभिः
prājibhiḥ |
Dativo |
प्राजिने
prājine |
प्राजिभ्याम्
prājibhyām |
प्राजिभ्यः
prājibhyaḥ |
Ablativo |
प्राजिनः
prājinaḥ |
प्राजिभ्याम्
prājibhyām |
प्राजिभ्यः
prājibhyaḥ |
Genitivo |
प्राजिनः
prājinaḥ |
प्राजिनोः
prājinoḥ |
प्राजिनाम्
prājinām |
Locativo |
प्राजिनि
prājini |
प्राजिनोः
prājinoḥ |
प्राजिषु
prājiṣu |