Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राञ्च् prāñc, m.

Referencia(s) (en inglés): Müller p. 80, §180 - .
To learn more, see Introduction to nouns with two and three bases in our online grammar.
SingularDualPlural
Nominativo प्राङ् prāṅ
प्राञ्चौ prāñcau
प्राञ्चः prāñcaḥ
Vocativo प्राङ् prāṅ
प्राञ्चौ prāñcau
प्राञ्चः prāñcaḥ
Acusativo प्राञ्चम् prāñcam
प्राञ्चौ prāñcau
प्राचः prācaḥ
Instrumental प्राचा prācā
प्राग्भ्याम् prāgbhyām
प्राग्भिः prāgbhiḥ
Dativo प्राचे prāce
प्राग्भ्याम् prāgbhyām
प्राग्भ्यः prāgbhyaḥ
Ablativo प्राचः prācaḥ
प्राग्भ्याम् prāgbhyām
प्राग्भ्यः prāgbhyaḥ
Genitivo प्राचः prācaḥ
प्राचोः prācoḥ
प्राचाम् prācām
Locativo प्राचि prāci
प्राचोः prācoḥ
प्राक्षु prākṣu