| Singular | Dual | Plural | |
| Nominativo |
प्राङ्
prāṅ |
प्राञ्चौ
prāñcau |
प्राञ्चः
prāñcaḥ |
| Vocativo |
प्राङ्
prāṅ |
प्राञ्चौ
prāñcau |
प्राञ्चः
prāñcaḥ |
| Acusativo |
प्राञ्चम्
prāñcam |
प्राञ्चौ
prāñcau |
प्राचः
prācaḥ |
| Instrumental |
प्राचा
prācā |
प्राग्भ्याम्
prāgbhyām |
प्राग्भिः
prāgbhiḥ |
| Dativo |
प्राचे
prāce |
प्राग्भ्याम्
prāgbhyām |
प्राग्भ्यः
prāgbhyaḥ |
| Ablativo |
प्राचः
prācaḥ |
प्राग्भ्याम्
prāgbhyām |
प्राग्भ्यः
prāgbhyaḥ |
| Genitivo |
प्राचः
prācaḥ |
प्राचोः
prācoḥ |
प्राचाम्
prācām |
| Locativo |
प्राचि
prāci |
प्राचोः
prācoḥ |
प्राक्षु
prākṣu |