| Singular | Dual | Plural |
Nominativo |
अप्राय्वी
aprāyvī
|
अप्राय्व्यौ
aprāyvyau
|
अप्राय्व्यः
aprāyvyaḥ
|
Vocativo |
अप्राय्वि
aprāyvi
|
अप्राय्व्यौ
aprāyvyau
|
अप्राय्व्यः
aprāyvyaḥ
|
Acusativo |
अप्राय्वीम्
aprāyvīm
|
अप्राय्व्यौ
aprāyvyau
|
अप्राय्वीः
aprāyvīḥ
|
Instrumental |
अप्राय्व्या
aprāyvyā
|
अप्राय्वीभ्याम्
aprāyvībhyām
|
अप्राय्वीभिः
aprāyvībhiḥ
|
Dativo |
अप्राय्व्यै
aprāyvyai
|
अप्राय्वीभ्याम्
aprāyvībhyām
|
अप्राय्वीभ्यः
aprāyvībhyaḥ
|
Ablativo |
अप्राय्व्याः
aprāyvyāḥ
|
अप्राय्वीभ्याम्
aprāyvībhyām
|
अप्राय्वीभ्यः
aprāyvībhyaḥ
|
Genitivo |
अप्राय्व्याः
aprāyvyāḥ
|
अप्राय्व्योः
aprāyvyoḥ
|
अप्राय्वीणाम्
aprāyvīṇām
|
Locativo |
अप्राय्व्याम्
aprāyvyām
|
अप्राय्व्योः
aprāyvyoḥ
|
अप्राय्वीषु
aprāyvīṣu
|