| Singular | Dual | Plural |
Nominativo |
प्राणिनी
prāṇinī
|
प्राणिन्यौ
prāṇinyau
|
प्राणिन्यः
prāṇinyaḥ
|
Vocativo |
प्राणिनि
prāṇini
|
प्राणिन्यौ
prāṇinyau
|
प्राणिन्यः
prāṇinyaḥ
|
Acusativo |
प्राणिनीम्
prāṇinīm
|
प्राणिन्यौ
prāṇinyau
|
प्राणिनीः
prāṇinīḥ
|
Instrumental |
प्राणिन्या
prāṇinyā
|
प्राणिनीभ्याम्
prāṇinībhyām
|
प्राणिनीभिः
prāṇinībhiḥ
|
Dativo |
प्राणिन्यै
prāṇinyai
|
प्राणिनीभ्याम्
prāṇinībhyām
|
प्राणिनीभ्यः
prāṇinībhyaḥ
|
Ablativo |
प्राणिन्याः
prāṇinyāḥ
|
प्राणिनीभ्याम्
prāṇinībhyām
|
प्राणिनीभ्यः
prāṇinībhyaḥ
|
Genitivo |
प्राणिन्याः
prāṇinyāḥ
|
प्राणिन्योः
prāṇinyoḥ
|
प्राणिनीनाम्
prāṇinīnām
|
Locativo |
प्राणिन्याम्
prāṇinyām
|
प्राणिन्योः
prāṇinyoḥ
|
प्राणिनीषु
prāṇinīṣu
|