Singular | Dual | Plural | |
Nominativo |
अप्रियभागि
apriyabhāgi |
अप्रियभागिणी
apriyabhāgiṇī |
अप्रियभागीणि
apriyabhāgīṇi |
Vocativo |
अप्रियभागि
apriyabhāgi अप्रियभागिन् apriyabhāgin |
अप्रियभागिणी
apriyabhāgiṇī |
अप्रियभागीणि
apriyabhāgīṇi |
Acusativo |
अप्रियभागि
apriyabhāgi |
अप्रियभागिणी
apriyabhāgiṇī |
अप्रियभागीणि
apriyabhāgīṇi |
Instrumental |
अप्रियभागिणा
apriyabhāgiṇā |
अप्रियभागिभ्याम्
apriyabhāgibhyām |
अप्रियभागिभिः
apriyabhāgibhiḥ |
Dativo |
अप्रियभागिणे
apriyabhāgiṇe |
अप्रियभागिभ्याम्
apriyabhāgibhyām |
अप्रियभागिभ्यः
apriyabhāgibhyaḥ |
Ablativo |
अप्रियभागिणः
apriyabhāgiṇaḥ |
अप्रियभागिभ्याम्
apriyabhāgibhyām |
अप्रियभागिभ्यः
apriyabhāgibhyaḥ |
Genitivo |
अप्रियभागिणः
apriyabhāgiṇaḥ |
अप्रियभागिणोः
apriyabhāgiṇoḥ |
अप्रियभागिणम्
apriyabhāgiṇam |
Locativo |
अप्रियभागिणि
apriyabhāgiṇi |
अप्रियभागिणोः
apriyabhāgiṇoḥ |
अप्रियभागिषु
apriyabhāgiṣu |