Herramientas de sánscrito

Declinación del sánscrito


Declinación de अप्रियभागिन् apriyabhāgin, n.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo अप्रियभागि apriyabhāgi
अप्रियभागिणी apriyabhāgiṇī
अप्रियभागीणि apriyabhāgīṇi
Vocativo अप्रियभागि apriyabhāgi
अप्रियभागिन् apriyabhāgin
अप्रियभागिणी apriyabhāgiṇī
अप्रियभागीणि apriyabhāgīṇi
Acusativo अप्रियभागि apriyabhāgi
अप्रियभागिणी apriyabhāgiṇī
अप्रियभागीणि apriyabhāgīṇi
Instrumental अप्रियभागिणा apriyabhāgiṇā
अप्रियभागिभ्याम् apriyabhāgibhyām
अप्रियभागिभिः apriyabhāgibhiḥ
Dativo अप्रियभागिणे apriyabhāgiṇe
अप्रियभागिभ्याम् apriyabhāgibhyām
अप्रियभागिभ्यः apriyabhāgibhyaḥ
Ablativo अप्रियभागिणः apriyabhāgiṇaḥ
अप्रियभागिभ्याम् apriyabhāgibhyām
अप्रियभागिभ्यः apriyabhāgibhyaḥ
Genitivo अप्रियभागिणः apriyabhāgiṇaḥ
अप्रियभागिणोः apriyabhāgiṇoḥ
अप्रियभागिणम् apriyabhāgiṇam
Locativo अप्रियभागिणि apriyabhāgiṇi
अप्रियभागिणोः apriyabhāgiṇoḥ
अप्रियभागिषु apriyabhāgiṣu