Singular | Dual | Plural | |
Nominativo |
प्रातरित्वा
prātaritvā |
प्रातरित्वानौ
prātaritvānau |
प्रातरित्वानः
prātaritvānaḥ |
Vocativo |
प्रातरित्वन्
prātaritvan |
प्रातरित्वानौ
prātaritvānau |
प्रातरित्वानः
prātaritvānaḥ |
Acusativo |
प्रातरित्वानम्
prātaritvānam |
प्रातरित्वानौ
prātaritvānau |
प्रातरित्वनः
prātaritvanaḥ |
Instrumental |
प्रातरित्वना
prātaritvanā |
प्रातरित्वभ्याम्
prātaritvabhyām |
प्रातरित्वभिः
prātaritvabhiḥ |
Dativo |
प्रातरित्वने
prātaritvane |
प्रातरित्वभ्याम्
prātaritvabhyām |
प्रातरित्वभ्यः
prātaritvabhyaḥ |
Ablativo |
प्रातरित्वनः
prātaritvanaḥ |
प्रातरित्वभ्याम्
prātaritvabhyām |
प्रातरित्वभ्यः
prātaritvabhyaḥ |
Genitivo |
प्रातरित्वनः
prātaritvanaḥ |
प्रातरित्वनोः
prātaritvanoḥ |
प्रातरित्वनाम्
prātaritvanām |
Locativo |
प्रातरित्वनि
prātaritvani प्रातरितनि prātaritani |
प्रातरित्वनोः
prātaritvanoḥ |
प्रातरित्वसु
prātaritvasu |