Singular | Dual | Plural | |
Nominativo |
अप्रियवादि
apriyavādi |
अप्रियवादिनी
apriyavādinī |
अप्रियवादीनि
apriyavādīni |
Vocativo |
अप्रियवादि
apriyavādi अप्रियवादिन् apriyavādin |
अप्रियवादिनी
apriyavādinī |
अप्रियवादीनि
apriyavādīni |
Acusativo |
अप्रियवादि
apriyavādi |
अप्रियवादिनी
apriyavādinī |
अप्रियवादीनि
apriyavādīni |
Instrumental |
अप्रियवादिना
apriyavādinā |
अप्रियवादिभ्याम्
apriyavādibhyām |
अप्रियवादिभिः
apriyavādibhiḥ |
Dativo |
अप्रियवादिने
apriyavādine |
अप्रियवादिभ्याम्
apriyavādibhyām |
अप्रियवादिभ्यः
apriyavādibhyaḥ |
Ablativo |
अप्रियवादिनः
apriyavādinaḥ |
अप्रियवादिभ्याम्
apriyavādibhyām |
अप्रियवादिभ्यः
apriyavādibhyaḥ |
Genitivo |
अप्रियवादिनः
apriyavādinaḥ |
अप्रियवादिनोः
apriyavādinoḥ |
अप्रियवादिनाम्
apriyavādinām |
Locativo |
अप्रियवादिनि
apriyavādini |
अप्रियवादिनोः
apriyavādinoḥ |
अप्रियवादिषु
apriyavādiṣu |