Singular | Dual | Plural | |
Nominativo |
प्रातर्यावा
prātaryāvā |
प्रातर्यावाण्-औ
prātaryāvāṇ-au |
प्रातर्यावाणः
prātaryāvāṇaḥ |
Vocativo |
प्रातर्यावन्
prātaryāvan |
प्रातर्यावाण्-औ
prātaryāvāṇ-au |
प्रातर्यावाणः
prātaryāvāṇaḥ |
Acusativo |
प्रातर्यावाण्-अम्
prātaryāvāṇ-am |
प्रातर्यावाण्-औ
prātaryāvāṇ-au |
प्रातर्याव्णः
prātaryāvṇaḥ |
Instrumental |
प्रातर्याव्णा
prātaryāvṇā |
प्रातर्यावभ्याम्
prātaryāvabhyām |
प्रातर्यावभिः
prātaryāvabhiḥ |
Dativo |
प्रातर्याव्णे
prātaryāvṇe |
प्रातर्यावभ्याम्
prātaryāvabhyām |
प्रातर्यावभ्यः
prātaryāvabhyaḥ |
Ablativo |
प्रातर्याव्णः
prātaryāvṇaḥ |
प्रातर्यावभ्याम्
prātaryāvabhyām |
प्रातर्यावभ्यः
prātaryāvabhyaḥ |
Genitivo |
प्रातर्याव्णः
prātaryāvṇaḥ |
प्रातर्याव्णोः
prātaryāvṇoḥ |
प्रातर्याव्णाम्
prātaryāvṇām |
Locativo |
प्रातर्याव्णि
prātaryāvṇi प्रातर्यावण्-इ prātaryāvaṇ-i |
प्रातर्याव्णोः
prātaryāvṇoḥ |
प्रातर्यावसु
prātaryāvasu |