| Singular | Dual | Plural |
Nominativo |
प्रातर्वस्ता
prātarvastā
|
प्रातर्वस्तारौ
prātarvastārau
|
प्रातर्वस्तारः
prātarvastāraḥ
|
Vocativo |
प्रातर्वस्तः
prātarvastaḥ
|
प्रातर्वस्तारौ
prātarvastārau
|
प्रातर्वस्तारः
prātarvastāraḥ
|
Acusativo |
प्रातर्वस्तारम्
prātarvastāram
|
प्रातर्वस्तारौ
prātarvastārau
|
प्रातर्वस्तॄन्
prātarvastṝn
|
Instrumental |
प्रातर्वस्त्रा
prātarvastrā
|
प्रातर्वस्तृभ्याम्
prātarvastṛbhyām
|
प्रातर्वस्तृभिः
prātarvastṛbhiḥ
|
Dativo |
प्रातर्वस्त्रे
prātarvastre
|
प्रातर्वस्तृभ्याम्
prātarvastṛbhyām
|
प्रातर्वस्तृभ्यः
prātarvastṛbhyaḥ
|
Ablativo |
प्रातर्वस्तुः
prātarvastuḥ
|
प्रातर्वस्तृभ्याम्
prātarvastṛbhyām
|
प्रातर्वस्तृभ्यः
prātarvastṛbhyaḥ
|
Genitivo |
प्रातर्वस्तुः
prātarvastuḥ
|
प्रातर्वस्त्रोः
prātarvastroḥ
|
प्रातर्वस्तॄणाम्
prātarvastṝṇām
|
Locativo |
प्रातर्वस्तरि
prātarvastari
|
प्रातर्वस्त्रोः
prātarvastroḥ
|
प्रातर्वस्तृषु
prātarvastṛṣu
|