| Singular | Dual | Plural |
Nominativo |
प्रातःस्नायिनी
prātaḥsnāyinī
|
प्रातःस्नायिन्यौ
prātaḥsnāyinyau
|
प्रातःस्नायिन्यः
prātaḥsnāyinyaḥ
|
Vocativo |
प्रातःस्नायिनि
prātaḥsnāyini
|
प्रातःस्नायिन्यौ
prātaḥsnāyinyau
|
प्रातःस्नायिन्यः
prātaḥsnāyinyaḥ
|
Acusativo |
प्रातःस्नायिनीम्
prātaḥsnāyinīm
|
प्रातःस्नायिन्यौ
prātaḥsnāyinyau
|
प्रातःस्नायिनीः
prātaḥsnāyinīḥ
|
Instrumental |
प्रातःस्नायिन्या
prātaḥsnāyinyā
|
प्रातःस्नायिनीभ्याम्
prātaḥsnāyinībhyām
|
प्रातःस्नायिनीभिः
prātaḥsnāyinībhiḥ
|
Dativo |
प्रातःस्नायिन्यै
prātaḥsnāyinyai
|
प्रातःस्नायिनीभ्याम्
prātaḥsnāyinībhyām
|
प्रातःस्नायिनीभ्यः
prātaḥsnāyinībhyaḥ
|
Ablativo |
प्रातःस्नायिन्याः
prātaḥsnāyinyāḥ
|
प्रातःस्नायिनीभ्याम्
prātaḥsnāyinībhyām
|
प्रातःस्नायिनीभ्यः
prātaḥsnāyinībhyaḥ
|
Genitivo |
प्रातःस्नायिन्याः
prātaḥsnāyinyāḥ
|
प्रातःस्नायिन्योः
prātaḥsnāyinyoḥ
|
प्रातःस्नायिनीनाम्
prātaḥsnāyinīnām
|
Locativo |
प्रातःस्नायिन्याम्
prātaḥsnāyinyām
|
प्रातःस्नायिन्योः
prātaḥsnāyinyoḥ
|
प्रातःस्नायिनीषु
prātaḥsnāyinīṣu
|