| Singular | Dual | Plural |
Nominativo |
प्रातिकामी
prātikāmī
|
प्रातिकामिनौ
prātikāminau
|
प्रातिकामिनः
prātikāminaḥ
|
Vocativo |
प्रातिकामिन्
prātikāmin
|
प्रातिकामिनौ
prātikāminau
|
प्रातिकामिनः
prātikāminaḥ
|
Acusativo |
प्रातिकामिनम्
prātikāminam
|
प्रातिकामिनौ
prātikāminau
|
प्रातिकामिनः
prātikāminaḥ
|
Instrumental |
प्रातिकामिना
prātikāminā
|
प्रातिकामिभ्याम्
prātikāmibhyām
|
प्रातिकामिभिः
prātikāmibhiḥ
|
Dativo |
प्रातिकामिने
prātikāmine
|
प्रातिकामिभ्याम्
prātikāmibhyām
|
प्रातिकामिभ्यः
prātikāmibhyaḥ
|
Ablativo |
प्रातिकामिनः
prātikāminaḥ
|
प्रातिकामिभ्याम्
prātikāmibhyām
|
प्रातिकामिभ्यः
prātikāmibhyaḥ
|
Genitivo |
प्रातिकामिनः
prātikāminaḥ
|
प्रातिकामिनोः
prātikāminoḥ
|
प्रातिकामिनाम्
prātikāminām
|
Locativo |
प्रातिकामिनि
prātikāmini
|
प्रातिकामिनोः
prātikāminoḥ
|
प्रातिकामिषु
prātikāmiṣu
|