| Singular | Dual | Plural |
Nominativo |
प्रातिजनीनी
prātijanīnī
|
प्रातिजनीन्यौ
prātijanīnyau
|
प्रातिजनीन्यः
prātijanīnyaḥ
|
Vocativo |
प्रातिजनीनि
prātijanīni
|
प्रातिजनीन्यौ
prātijanīnyau
|
प्रातिजनीन्यः
prātijanīnyaḥ
|
Acusativo |
प्रातिजनीनीम्
prātijanīnīm
|
प्रातिजनीन्यौ
prātijanīnyau
|
प्रातिजनीनीः
prātijanīnīḥ
|
Instrumental |
प्रातिजनीन्या
prātijanīnyā
|
प्रातिजनीनीभ्याम्
prātijanīnībhyām
|
प्रातिजनीनीभिः
prātijanīnībhiḥ
|
Dativo |
प्रातिजनीन्यै
prātijanīnyai
|
प्रातिजनीनीभ्याम्
prātijanīnībhyām
|
प्रातिजनीनीभ्यः
prātijanīnībhyaḥ
|
Ablativo |
प्रातिजनीन्याः
prātijanīnyāḥ
|
प्रातिजनीनीभ्याम्
prātijanīnībhyām
|
प्रातिजनीनीभ्यः
prātijanīnībhyaḥ
|
Genitivo |
प्रातिजनीन्याः
prātijanīnyāḥ
|
प्रातिजनीन्योः
prātijanīnyoḥ
|
प्रातिजनीनीनाम्
prātijanīnīnām
|
Locativo |
प्रातिजनीन्याम्
prātijanīnyām
|
प्रातिजनीन्योः
prātijanīnyoḥ
|
प्रातिजनीनीषु
prātijanīnīṣu
|