| Singular | Dual | Plural |
Nominativo |
प्रातिपक्षी
prātipakṣī
|
प्रातिपक्ष्यौ
prātipakṣyau
|
प्रातिपक्ष्यः
prātipakṣyaḥ
|
Vocativo |
प्रातिपक्षि
prātipakṣi
|
प्रातिपक्ष्यौ
prātipakṣyau
|
प्रातिपक्ष्यः
prātipakṣyaḥ
|
Acusativo |
प्रातिपक्षीम्
prātipakṣīm
|
प्रातिपक्ष्यौ
prātipakṣyau
|
प्रातिपक्षीः
prātipakṣīḥ
|
Instrumental |
प्रातिपक्ष्या
prātipakṣyā
|
प्रातिपक्षीभ्याम्
prātipakṣībhyām
|
प्रातिपक्षीभिः
prātipakṣībhiḥ
|
Dativo |
प्रातिपक्ष्यै
prātipakṣyai
|
प्रातिपक्षीभ्याम्
prātipakṣībhyām
|
प्रातिपक्षीभ्यः
prātipakṣībhyaḥ
|
Ablativo |
प्रातिपक्ष्याः
prātipakṣyāḥ
|
प्रातिपक्षीभ्याम्
prātipakṣībhyām
|
प्रातिपक्षीभ्यः
prātipakṣībhyaḥ
|
Genitivo |
प्रातिपक्ष्याः
prātipakṣyāḥ
|
प्रातिपक्ष्योः
prātipakṣyoḥ
|
प्रातिपक्षीणाम्
prātipakṣīṇām
|
Locativo |
प्रातिपक्ष्याम्
prātipakṣyām
|
प्रातिपक्ष्योः
prātipakṣyoḥ
|
प्रातिपक्षीषु
prātipakṣīṣu
|