| Singular | Dual | Plural |
Nominativo |
प्रातिपौरुषिकी
prātipauruṣikī
|
प्रातिपौरुषिक्यौ
prātipauruṣikyau
|
प्रातिपौरुषिक्यः
prātipauruṣikyaḥ
|
Vocativo |
प्रातिपौरुषिकि
prātipauruṣiki
|
प्रातिपौरुषिक्यौ
prātipauruṣikyau
|
प्रातिपौरुषिक्यः
prātipauruṣikyaḥ
|
Acusativo |
प्रातिपौरुषिकीम्
prātipauruṣikīm
|
प्रातिपौरुषिक्यौ
prātipauruṣikyau
|
प्रातिपौरुषिकीः
prātipauruṣikīḥ
|
Instrumental |
प्रातिपौरुषिक्या
prātipauruṣikyā
|
प्रातिपौरुषिकीभ्याम्
prātipauruṣikībhyām
|
प्रातिपौरुषिकीभिः
prātipauruṣikībhiḥ
|
Dativo |
प्रातिपौरुषिक्यै
prātipauruṣikyai
|
प्रातिपौरुषिकीभ्याम्
prātipauruṣikībhyām
|
प्रातिपौरुषिकीभ्यः
prātipauruṣikībhyaḥ
|
Ablativo |
प्रातिपौरुषिक्याः
prātipauruṣikyāḥ
|
प्रातिपौरुषिकीभ्याम्
prātipauruṣikībhyām
|
प्रातिपौरुषिकीभ्यः
prātipauruṣikībhyaḥ
|
Genitivo |
प्रातिपौरुषिक्याः
prātipauruṣikyāḥ
|
प्रातिपौरुषिक्योः
prātipauruṣikyoḥ
|
प्रातिपौरुषिकीणाम्
prātipauruṣikīṇām
|
Locativo |
प्रातिपौरुषिक्याम्
prātipauruṣikyām
|
प्रातिपौरुषिक्योः
prātipauruṣikyoḥ
|
प्रातिपौरुषिकीषु
prātipauruṣikīṣu
|