Singular | Dual | Plural | |
Nominativo |
अप्सुषत्
apsuṣat |
अप्सुषदी
apsuṣadī |
अप्सुषन्दि
apsuṣandi |
Vocativo |
अप्सुषत्
apsuṣat |
अप्सुषदी
apsuṣadī |
अप्सुषन्दि
apsuṣandi |
Acusativo |
अप्सुषत्
apsuṣat |
अप्सुषदी
apsuṣadī |
अप्सुषन्दि
apsuṣandi |
Instrumental |
अप्सुषदा
apsuṣadā |
अप्सुषद्भ्याम्
apsuṣadbhyām |
अप्सुषद्भिः
apsuṣadbhiḥ |
Dativo |
अप्सुषदे
apsuṣade |
अप्सुषद्भ्याम्
apsuṣadbhyām |
अप्सुषद्भ्यः
apsuṣadbhyaḥ |
Ablativo |
अप्सुषदः
apsuṣadaḥ |
अप्सुषद्भ्याम्
apsuṣadbhyām |
अप्सुषद्भ्यः
apsuṣadbhyaḥ |
Genitivo |
अप्सुषदः
apsuṣadaḥ |
अप्सुषदोः
apsuṣadoḥ |
अप्सुषदाम्
apsuṣadām |
Locativo |
अप्सुषदि
apsuṣadi |
अप्सुषदोः
apsuṣadoḥ |
अप्सुषत्सु
apsuṣatsu |