| Singular | Dual | Plural |
Nominativo |
बुद्धिभृत्
buddhibhṛt
|
बुद्धिभृतौ
buddhibhṛtau
|
बुद्धिभृतः
buddhibhṛtaḥ
|
Vocativo |
बुद्धिभृत्
buddhibhṛt
|
बुद्धिभृतौ
buddhibhṛtau
|
बुद्धिभृतः
buddhibhṛtaḥ
|
Acusativo |
बुद्धिभृतम्
buddhibhṛtam
|
बुद्धिभृतौ
buddhibhṛtau
|
बुद्धिभृतः
buddhibhṛtaḥ
|
Instrumental |
बुद्धिभृता
buddhibhṛtā
|
बुद्धिभृद्भ्याम्
buddhibhṛdbhyām
|
बुद्धिभृद्भिः
buddhibhṛdbhiḥ
|
Dativo |
बुद्धिभृते
buddhibhṛte
|
बुद्धिभृद्भ्याम्
buddhibhṛdbhyām
|
बुद्धिभृद्भ्यः
buddhibhṛdbhyaḥ
|
Ablativo |
बुद्धिभृतः
buddhibhṛtaḥ
|
बुद्धिभृद्भ्याम्
buddhibhṛdbhyām
|
बुद्धिभृद्भ्यः
buddhibhṛdbhyaḥ
|
Genitivo |
बुद्धिभृतः
buddhibhṛtaḥ
|
बुद्धिभृतोः
buddhibhṛtoḥ
|
बुद्धिभृताम्
buddhibhṛtām
|
Locativo |
बुद्धिभृति
buddhibhṛti
|
बुद्धिभृतोः
buddhibhṛtoḥ
|
बुद्धिभृत्सु
buddhibhṛtsu
|