| Singular | Dual | Plural |
Nominativo |
बुद्धिविरोधी
buddhivirodhī
|
बुद्धिविरोधिनौ
buddhivirodhinau
|
बुद्धिविरोधिनः
buddhivirodhinaḥ
|
Vocativo |
बुद्धिविरोधिन्
buddhivirodhin
|
बुद्धिविरोधिनौ
buddhivirodhinau
|
बुद्धिविरोधिनः
buddhivirodhinaḥ
|
Acusativo |
बुद्धिविरोधिनम्
buddhivirodhinam
|
बुद्धिविरोधिनौ
buddhivirodhinau
|
बुद्धिविरोधिनः
buddhivirodhinaḥ
|
Instrumental |
बुद्धिविरोधिना
buddhivirodhinā
|
बुद्धिविरोधिभ्याम्
buddhivirodhibhyām
|
बुद्धिविरोधिभिः
buddhivirodhibhiḥ
|
Dativo |
बुद्धिविरोधिने
buddhivirodhine
|
बुद्धिविरोधिभ्याम्
buddhivirodhibhyām
|
बुद्धिविरोधिभ्यः
buddhivirodhibhyaḥ
|
Ablativo |
बुद्धिविरोधिनः
buddhivirodhinaḥ
|
बुद्धिविरोधिभ्याम्
buddhivirodhibhyām
|
बुद्धिविरोधिभ्यः
buddhivirodhibhyaḥ
|
Genitivo |
बुद्धिविरोधिनः
buddhivirodhinaḥ
|
बुद्धिविरोधिनोः
buddhivirodhinoḥ
|
बुद्धिविरोधिनाम्
buddhivirodhinām
|
Locativo |
बुद्धिविरोधिनि
buddhivirodhini
|
बुद्धिविरोधिनोः
buddhivirodhinoḥ
|
बुद्धिविरोधिषु
buddhivirodhiṣu
|