| Singular | Dual | Plural |
Nominativo |
बुधन्वत्
budhanvat
|
बुधन्वती
budhanvatī
|
बुधन्वन्ति
budhanvanti
|
Vocativo |
बुधन्वत्
budhanvat
|
बुधन्वती
budhanvatī
|
बुधन्वन्ति
budhanvanti
|
Acusativo |
बुधन्वत्
budhanvat
|
बुधन्वती
budhanvatī
|
बुधन्वन्ति
budhanvanti
|
Instrumental |
बुधन्वता
budhanvatā
|
बुधन्वद्भ्याम्
budhanvadbhyām
|
बुधन्वद्भिः
budhanvadbhiḥ
|
Dativo |
बुधन्वते
budhanvate
|
बुधन्वद्भ्याम्
budhanvadbhyām
|
बुधन्वद्भ्यः
budhanvadbhyaḥ
|
Ablativo |
बुधन्वतः
budhanvataḥ
|
बुधन्वद्भ्याम्
budhanvadbhyām
|
बुधन्वद्भ्यः
budhanvadbhyaḥ
|
Genitivo |
बुधन्वतः
budhanvataḥ
|
बुधन्वतोः
budhanvatoḥ
|
बुधन्वताम्
budhanvatām
|
Locativo |
बुधन्वति
budhanvati
|
बुधन्वतोः
budhanvatoḥ
|
बुधन्वत्सु
budhanvatsu
|