Singular | Dual | Plural | |
Nominativo |
बृहद्भाः
bṛhadbhāḥ |
बृहद्भासौ
bṛhadbhāsau |
बृहद्भासः
bṛhadbhāsaḥ |
Vocativo |
बृहद्भाः
bṛhadbhāḥ |
बृहद्भासौ
bṛhadbhāsau |
बृहद्भासः
bṛhadbhāsaḥ |
Acusativo |
बृहद्भासम्
bṛhadbhāsam |
बृहद्भासौ
bṛhadbhāsau |
बृहद्भासः
bṛhadbhāsaḥ |
Instrumental |
बृहद्भासा
bṛhadbhāsā |
बृहद्भाभ्याम्
bṛhadbhābhyām |
बृहद्भाभिः
bṛhadbhābhiḥ |
Dativo |
बृहद्भासे
bṛhadbhāse |
बृहद्भाभ्याम्
bṛhadbhābhyām |
बृहद्भाभ्यः
bṛhadbhābhyaḥ |
Ablativo |
बृहद्भासः
bṛhadbhāsaḥ |
बृहद्भाभ्याम्
bṛhadbhābhyām |
बृहद्भाभ्यः
bṛhadbhābhyaḥ |
Genitivo |
बृहद्भासः
bṛhadbhāsaḥ |
बृहद्भासोः
bṛhadbhāsoḥ |
बृहद्भासाम्
bṛhadbhāsām |
Locativo |
बृहद्भासि
bṛhadbhāsi |
बृहद्भासोः
bṛhadbhāsoḥ |
बृहद्भाःसु
bṛhadbhāḥsu बृहद्भास्सु bṛhadbhāssu |