| Singular | Dual | Plural |
Nominativo |
ब्रह्मपारमयी
brahmapāramayī
|
ब्रह्मपारमय्यौ
brahmapāramayyau
|
ब्रह्मपारमय्यः
brahmapāramayyaḥ
|
Vocativo |
ब्रह्मपारमयि
brahmapāramayi
|
ब्रह्मपारमय्यौ
brahmapāramayyau
|
ब्रह्मपारमय्यः
brahmapāramayyaḥ
|
Acusativo |
ब्रह्मपारमयीम्
brahmapāramayīm
|
ब्रह्मपारमय्यौ
brahmapāramayyau
|
ब्रह्मपारमयीः
brahmapāramayīḥ
|
Instrumental |
ब्रह्मपारमय्या
brahmapāramayyā
|
ब्रह्मपारमयीभ्याम्
brahmapāramayībhyām
|
ब्रह्मपारमयीभिः
brahmapāramayībhiḥ
|
Dativo |
ब्रह्मपारमय्यै
brahmapāramayyai
|
ब्रह्मपारमयीभ्याम्
brahmapāramayībhyām
|
ब्रह्मपारमयीभ्यः
brahmapāramayībhyaḥ
|
Ablativo |
ब्रह्मपारमय्याः
brahmapāramayyāḥ
|
ब्रह्मपारमयीभ्याम्
brahmapāramayībhyām
|
ब्रह्मपारमयीभ्यः
brahmapāramayībhyaḥ
|
Genitivo |
ब्रह्मपारमय्याः
brahmapāramayyāḥ
|
ब्रह्मपारमय्योः
brahmapāramayyoḥ
|
ब्रह्मपारमयीणाम्
brahmapāramayīṇām
|
Locativo |
ब्रह्मपारमय्याम्
brahmapāramayyām
|
ब्रह्मपारमय्योः
brahmapāramayyoḥ
|
ब्रह्मपारमयीषु
brahmapāramayīṣu
|