| Singular | Dual | Plural |
| Nominativo |
ब्रह्मप्रीः
brahmaprīḥ
|
ब्रह्मप्र्यौ
brahmapryau
|
ब्रह्मप्र्यः
brahmapryaḥ
|
| Vocativo |
ब्रह्मप्रीः
brahmaprīḥ
|
ब्रह्मप्र्यौ
brahmapryau
|
ब्रह्मप्र्यः
brahmapryaḥ
|
| Acusativo |
ब्रह्मप्र्यम्
brahmapryam
|
ब्रह्मप्र्यौ
brahmapryau
|
ब्रह्मप्र्यः
brahmapryaḥ
|
| Instrumental |
ब्रह्मप्र्या
brahmapryā
|
ब्रह्मप्रीभ्याम्
brahmaprībhyām
|
ब्रह्मप्रीभिः
brahmaprībhiḥ
|
| Dativo |
ब्रह्मप्र्ये
brahmaprye
|
ब्रह्मप्रीभ्याम्
brahmaprībhyām
|
ब्रह्मप्रीभ्यः
brahmaprībhyaḥ
|
| Ablativo |
ब्रह्मप्र्यः
brahmapryaḥ
|
ब्रह्मप्रीभ्याम्
brahmaprībhyām
|
ब्रह्मप्रीभ्यः
brahmaprībhyaḥ
|
| Genitivo |
ब्रह्मप्र्यः
brahmapryaḥ
|
ब्रह्मप्र्योः
brahmapryoḥ
|
ब्रह्मप्र्याम्
brahmapryām
|
| Locativo |
ब्रह्मप्र्यि
brahmapryi
|
ब्रह्मप्र्योः
brahmapryoḥ
|
ब्रह्मप्रीषु
brahmaprīṣu
|