Herramientas de sánscrito

Declinación del sánscrito


Declinación de ब्रह्मबिन्दूपनिषद् brahmabindūpaniṣad, f.

Referencia(s) (en inglés): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominativo ब्रह्मबिन्दूपनिषत् brahmabindūpaniṣat
ब्रह्मबिन्दूपनिषदौ brahmabindūpaniṣadau
ब्रह्मबिन्दूपनिषदः brahmabindūpaniṣadaḥ
Vocativo ब्रह्मबिन्दूपनिषत् brahmabindūpaniṣat
ब्रह्मबिन्दूपनिषदौ brahmabindūpaniṣadau
ब्रह्मबिन्दूपनिषदः brahmabindūpaniṣadaḥ
Acusativo ब्रह्मबिन्दूपनिषदम् brahmabindūpaniṣadam
ब्रह्मबिन्दूपनिषदौ brahmabindūpaniṣadau
ब्रह्मबिन्दूपनिषदः brahmabindūpaniṣadaḥ
Instrumental ब्रह्मबिन्दूपनिषदा brahmabindūpaniṣadā
ब्रह्मबिन्दूपनिषद्भ्याम् brahmabindūpaniṣadbhyām
ब्रह्मबिन्दूपनिषद्भिः brahmabindūpaniṣadbhiḥ
Dativo ब्रह्मबिन्दूपनिषदे brahmabindūpaniṣade
ब्रह्मबिन्दूपनिषद्भ्याम् brahmabindūpaniṣadbhyām
ब्रह्मबिन्दूपनिषद्भ्यः brahmabindūpaniṣadbhyaḥ
Ablativo ब्रह्मबिन्दूपनिषदः brahmabindūpaniṣadaḥ
ब्रह्मबिन्दूपनिषद्भ्याम् brahmabindūpaniṣadbhyām
ब्रह्मबिन्दूपनिषद्भ्यः brahmabindūpaniṣadbhyaḥ
Genitivo ब्रह्मबिन्दूपनिषदः brahmabindūpaniṣadaḥ
ब्रह्मबिन्दूपनिषदोः brahmabindūpaniṣadoḥ
ब्रह्मबिन्दूपनिषदाम् brahmabindūpaniṣadām
Locativo ब्रह्मबिन्दूपनिषदि brahmabindūpaniṣadi
ब्रह्मबिन्दूपनिषदोः brahmabindūpaniṣadoḥ
ब्रह्मबिन्दूपनिषत्सु brahmabindūpaniṣatsu