| Singular | Dual | Plural | |
| Nominativo |
भक्तदायि
bhaktadāyi |
भक्तदायिनी
bhaktadāyinī |
भक्तदायीनि
bhaktadāyīni |
| Vocativo |
भक्तदायि
bhaktadāyi भक्तदायिन् bhaktadāyin |
भक्तदायिनी
bhaktadāyinī |
भक्तदायीनि
bhaktadāyīni |
| Acusativo |
भक्तदायि
bhaktadāyi |
भक्तदायिनी
bhaktadāyinī |
भक्तदायीनि
bhaktadāyīni |
| Instrumental |
भक्तदायिना
bhaktadāyinā |
भक्तदायिभ्याम्
bhaktadāyibhyām |
भक्तदायिभिः
bhaktadāyibhiḥ |
| Dativo |
भक्तदायिने
bhaktadāyine |
भक्तदायिभ्याम्
bhaktadāyibhyām |
भक्तदायिभ्यः
bhaktadāyibhyaḥ |
| Ablativo |
भक्तदायिनः
bhaktadāyinaḥ |
भक्तदायिभ्याम्
bhaktadāyibhyām |
भक्तदायिभ्यः
bhaktadāyibhyaḥ |
| Genitivo |
भक्तदायिनः
bhaktadāyinaḥ |
भक्तदायिनोः
bhaktadāyinoḥ |
भक्तदायिनाम्
bhaktadāyinām |
| Locativo |
भक्तदायिनि
bhaktadāyini |
भक्तदायिनोः
bhaktadāyinoḥ |
भक्तदायिषु
bhaktadāyiṣu |