Singular | Dual | Plural | |
Nominativo |
भक्तदायि
bhaktadāyi |
भक्तदायिनी
bhaktadāyinī |
भक्तदायीनि
bhaktadāyīni |
Vocativo |
भक्तदायि
bhaktadāyi भक्तदायिन् bhaktadāyin |
भक्तदायिनी
bhaktadāyinī |
भक्तदायीनि
bhaktadāyīni |
Acusativo |
भक्तदायि
bhaktadāyi |
भक्तदायिनी
bhaktadāyinī |
भक्तदायीनि
bhaktadāyīni |
Instrumental |
भक्तदायिना
bhaktadāyinā |
भक्तदायिभ्याम्
bhaktadāyibhyām |
भक्तदायिभिः
bhaktadāyibhiḥ |
Dativo |
भक्तदायिने
bhaktadāyine |
भक्तदायिभ्याम्
bhaktadāyibhyām |
भक्तदायिभ्यः
bhaktadāyibhyaḥ |
Ablativo |
भक्तदायिनः
bhaktadāyinaḥ |
भक्तदायिभ्याम्
bhaktadāyibhyām |
भक्तदायिभ्यः
bhaktadāyibhyaḥ |
Genitivo |
भक्तदायिनः
bhaktadāyinaḥ |
भक्तदायिनोः
bhaktadāyinoḥ |
भक्तदायिनाम्
bhaktadāyinām |
Locativo |
भक्तदायिनि
bhaktadāyini |
भक्तदायिनोः
bhaktadāyinoḥ |
भक्तदायिषु
bhaktadāyiṣu |