| Singular | Dual | Plural |
Nominativo |
भयनाशी
bhayanāśī
|
भयनाशिनौ
bhayanāśinau
|
भयनाशिनः
bhayanāśinaḥ
|
Vocativo |
भयनाशिन्
bhayanāśin
|
भयनाशिनौ
bhayanāśinau
|
भयनाशिनः
bhayanāśinaḥ
|
Acusativo |
भयनाशिनम्
bhayanāśinam
|
भयनाशिनौ
bhayanāśinau
|
भयनाशिनः
bhayanāśinaḥ
|
Instrumental |
भयनाशिना
bhayanāśinā
|
भयनाशिभ्याम्
bhayanāśibhyām
|
भयनाशिभिः
bhayanāśibhiḥ
|
Dativo |
भयनाशिने
bhayanāśine
|
भयनाशिभ्याम्
bhayanāśibhyām
|
भयनाशिभ्यः
bhayanāśibhyaḥ
|
Ablativo |
भयनाशिनः
bhayanāśinaḥ
|
भयनाशिभ्याम्
bhayanāśibhyām
|
भयनाशिभ्यः
bhayanāśibhyaḥ
|
Genitivo |
भयनाशिनः
bhayanāśinaḥ
|
भयनाशिनोः
bhayanāśinoḥ
|
भयनाशिनाम्
bhayanāśinām
|
Locativo |
भयनाशिनि
bhayanāśini
|
भयनाशिनोः
bhayanāśinoḥ
|
भयनाशिषु
bhayanāśiṣu
|