| Singular | Dual | Plural |
Nominativo |
भयनाशिनी
bhayanāśinī
|
भयनाशिन्यौ
bhayanāśinyau
|
भयनाशिन्यः
bhayanāśinyaḥ
|
Vocativo |
भयनाशिनि
bhayanāśini
|
भयनाशिन्यौ
bhayanāśinyau
|
भयनाशिन्यः
bhayanāśinyaḥ
|
Acusativo |
भयनाशिनीम्
bhayanāśinīm
|
भयनाशिन्यौ
bhayanāśinyau
|
भयनाशिनीः
bhayanāśinīḥ
|
Instrumental |
भयनाशिन्या
bhayanāśinyā
|
भयनाशिनीभ्याम्
bhayanāśinībhyām
|
भयनाशिनीभिः
bhayanāśinībhiḥ
|
Dativo |
भयनाशिन्यै
bhayanāśinyai
|
भयनाशिनीभ्याम्
bhayanāśinībhyām
|
भयनाशिनीभ्यः
bhayanāśinībhyaḥ
|
Ablativo |
भयनाशिन्याः
bhayanāśinyāḥ
|
भयनाशिनीभ्याम्
bhayanāśinībhyām
|
भयनाशिनीभ्यः
bhayanāśinībhyaḥ
|
Genitivo |
भयनाशिन्याः
bhayanāśinyāḥ
|
भयनाशिन्योः
bhayanāśinyoḥ
|
भयनाशिनीनाम्
bhayanāśinīnām
|
Locativo |
भयनाशिन्याम्
bhayanāśinyām
|
भयनाशिन्योः
bhayanāśinyoḥ
|
भयनाशिनीषु
bhayanāśinīṣu
|