Singular | Dual | Plural | |
Nominativo |
भर्मी
bharmī |
भर्मिणौ
bharmiṇau |
भर्मिणः
bharmiṇaḥ |
Vocativo |
भर्मिन्
bharmin |
भर्मिणौ
bharmiṇau |
भर्मिणः
bharmiṇaḥ |
Acusativo |
भर्मिणम्
bharmiṇam |
भर्मिणौ
bharmiṇau |
भर्मिणः
bharmiṇaḥ |
Instrumental |
भर्मिणा
bharmiṇā |
भर्मिभ्याम्
bharmibhyām |
भर्मिभिः
bharmibhiḥ |
Dativo |
भर्मिणे
bharmiṇe |
भर्मिभ्याम्
bharmibhyām |
भर्मिभ्यः
bharmibhyaḥ |
Ablativo |
भर्मिणः
bharmiṇaḥ |
भर्मिभ्याम्
bharmibhyām |
भर्मिभ्यः
bharmibhyaḥ |
Genitivo |
भर्मिणः
bharmiṇaḥ |
भर्मिणोः
bharmiṇoḥ |
भर्मिणम्
bharmiṇam |
Locativo |
भर्मिणि
bharmiṇi |
भर्मिणोः
bharmiṇoḥ |
भर्मिषु
bharmiṣu |