| Singular | Dual | Plural |
Nominativo |
भुजशाली
bhujaśālī
|
भुजशालिनौ
bhujaśālinau
|
भुजशालिनः
bhujaśālinaḥ
|
Vocativo |
भुजशालिन्
bhujaśālin
|
भुजशालिनौ
bhujaśālinau
|
भुजशालिनः
bhujaśālinaḥ
|
Acusativo |
भुजशालिनम्
bhujaśālinam
|
भुजशालिनौ
bhujaśālinau
|
भुजशालिनः
bhujaśālinaḥ
|
Instrumental |
भुजशालिना
bhujaśālinā
|
भुजशालिभ्याम्
bhujaśālibhyām
|
भुजशालिभिः
bhujaśālibhiḥ
|
Dativo |
भुजशालिने
bhujaśāline
|
भुजशालिभ्याम्
bhujaśālibhyām
|
भुजशालिभ्यः
bhujaśālibhyaḥ
|
Ablativo |
भुजशालिनः
bhujaśālinaḥ
|
भुजशालिभ्याम्
bhujaśālibhyām
|
भुजशालिभ्यः
bhujaśālibhyaḥ
|
Genitivo |
भुजशालिनः
bhujaśālinaḥ
|
भुजशालिनोः
bhujaśālinoḥ
|
भुजशालिनाम्
bhujaśālinām
|
Locativo |
भुजशालिनि
bhujaśālini
|
भुजशालिनोः
bhujaśālinoḥ
|
भुजशालिषु
bhujaśāliṣu
|