| Singular | Dual | Plural |
Nominativo |
भुजशालिनी
bhujaśālinī
|
भुजशालिन्यौ
bhujaśālinyau
|
भुजशालिन्यः
bhujaśālinyaḥ
|
Vocativo |
भुजशालिनि
bhujaśālini
|
भुजशालिन्यौ
bhujaśālinyau
|
भुजशालिन्यः
bhujaśālinyaḥ
|
Acusativo |
भुजशालिनीम्
bhujaśālinīm
|
भुजशालिन्यौ
bhujaśālinyau
|
भुजशालिनीः
bhujaśālinīḥ
|
Instrumental |
भुजशालिन्या
bhujaśālinyā
|
भुजशालिनीभ्याम्
bhujaśālinībhyām
|
भुजशालिनीभिः
bhujaśālinībhiḥ
|
Dativo |
भुजशालिन्यै
bhujaśālinyai
|
भुजशालिनीभ्याम्
bhujaśālinībhyām
|
भुजशालिनीभ्यः
bhujaśālinībhyaḥ
|
Ablativo |
भुजशालिन्याः
bhujaśālinyāḥ
|
भुजशालिनीभ्याम्
bhujaśālinībhyām
|
भुजशालिनीभ्यः
bhujaśālinībhyaḥ
|
Genitivo |
भुजशालिन्याः
bhujaśālinyāḥ
|
भुजशालिन्योः
bhujaśālinyoḥ
|
भुजशालिनीनाम्
bhujaśālinīnām
|
Locativo |
भुजशालिन्याम्
bhujaśālinyām
|
भुजशालिन्योः
bhujaśālinyoḥ
|
भुजशालिनीषु
bhujaśālinīṣu
|