Herramientas de sánscrito

Declinación del sánscrito


Declinación de मधुप्रणयवत् madhupraṇayavat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo मधुप्रणयवान् madhupraṇayavān
मधुप्रणयवन्तौ madhupraṇayavantau
मधुप्रणयवन्तः madhupraṇayavantaḥ
Vocativo मधुप्रणयवन् madhupraṇayavan
मधुप्रणयवन्तौ madhupraṇayavantau
मधुप्रणयवन्तः madhupraṇayavantaḥ
Acusativo मधुप्रणयवन्तम् madhupraṇayavantam
मधुप्रणयवन्तौ madhupraṇayavantau
मधुप्रणयवतः madhupraṇayavataḥ
Instrumental मधुप्रणयवता madhupraṇayavatā
मधुप्रणयवद्भ्याम् madhupraṇayavadbhyām
मधुप्रणयवद्भिः madhupraṇayavadbhiḥ
Dativo मधुप्रणयवते madhupraṇayavate
मधुप्रणयवद्भ्याम् madhupraṇayavadbhyām
मधुप्रणयवद्भ्यः madhupraṇayavadbhyaḥ
Ablativo मधुप्रणयवतः madhupraṇayavataḥ
मधुप्रणयवद्भ्याम् madhupraṇayavadbhyām
मधुप्रणयवद्भ्यः madhupraṇayavadbhyaḥ
Genitivo मधुप्रणयवतः madhupraṇayavataḥ
मधुप्रणयवतोः madhupraṇayavatoḥ
मधुप्रणयवताम् madhupraṇayavatām
Locativo मधुप्रणयवति madhupraṇayavati
मधुप्रणयवतोः madhupraṇayavatoḥ
मधुप्रणयवत्सु madhupraṇayavatsu