Singular | Dual | Plural | |
Nominativo |
मधुमान्
madhumān |
मधुमन्तौ
madhumantau |
मधुमन्तः
madhumantaḥ |
Vocativo |
मधुमन्
madhuman |
मधुमन्तौ
madhumantau |
मधुमन्तः
madhumantaḥ |
Acusativo |
मधुमन्तम्
madhumantam |
मधुमन्तौ
madhumantau |
मधुमतः
madhumataḥ |
Instrumental |
मधुमता
madhumatā |
मधुमद्भ्याम्
madhumadbhyām |
मधुमद्भिः
madhumadbhiḥ |
Dativo |
मधुमते
madhumate |
मधुमद्भ्याम्
madhumadbhyām |
मधुमद्भ्यः
madhumadbhyaḥ |
Ablativo |
मधुमतः
madhumataḥ |
मधुमद्भ्याम्
madhumadbhyām |
मधुमद्भ्यः
madhumadbhyaḥ |
Genitivo |
मधुमतः
madhumataḥ |
मधुमतोः
madhumatoḥ |
मधुमताम्
madhumatām |
Locativo |
मधुमति
madhumati |
मधुमतोः
madhumatoḥ |
मधुमत्सु
madhumatsu |