| Singular | Dual | Plural |
Nominativo |
मधुमयी
madhumayī
|
मधुमय्यौ
madhumayyau
|
मधुमय्यः
madhumayyaḥ
|
Vocativo |
मधुमयि
madhumayi
|
मधुमय्यौ
madhumayyau
|
मधुमय्यः
madhumayyaḥ
|
Acusativo |
मधुमयीम्
madhumayīm
|
मधुमय्यौ
madhumayyau
|
मधुमयीः
madhumayīḥ
|
Instrumental |
मधुमय्या
madhumayyā
|
मधुमयीभ्याम्
madhumayībhyām
|
मधुमयीभिः
madhumayībhiḥ
|
Dativo |
मधुमय्यै
madhumayyai
|
मधुमयीभ्याम्
madhumayībhyām
|
मधुमयीभ्यः
madhumayībhyaḥ
|
Ablativo |
मधुमय्याः
madhumayyāḥ
|
मधुमयीभ्याम्
madhumayībhyām
|
मधुमयीभ्यः
madhumayībhyaḥ
|
Genitivo |
मधुमय्याः
madhumayyāḥ
|
मधुमय्योः
madhumayyoḥ
|
मधुमयीनाम्
madhumayīnām
|
Locativo |
मधुमय्याम्
madhumayyām
|
मधुमय्योः
madhumayyoḥ
|
मधुमयीषु
madhumayīṣu
|