| Singular | Dual | Plural |
Nominativo |
मधुवल्ली
madhuvallī
|
मधुवल्ल्यौ
madhuvallyau
|
मधुवल्ल्यः
madhuvallyaḥ
|
Vocativo |
मधुवल्लि
madhuvalli
|
मधुवल्ल्यौ
madhuvallyau
|
मधुवल्ल्यः
madhuvallyaḥ
|
Acusativo |
मधुवल्लीम्
madhuvallīm
|
मधुवल्ल्यौ
madhuvallyau
|
मधुवल्लीः
madhuvallīḥ
|
Instrumental |
मधुवल्ल्या
madhuvallyā
|
मधुवल्लीभ्याम्
madhuvallībhyām
|
मधुवल्लीभिः
madhuvallībhiḥ
|
Dativo |
मधुवल्ल्यै
madhuvallyai
|
मधुवल्लीभ्याम्
madhuvallībhyām
|
मधुवल्लीभ्यः
madhuvallībhyaḥ
|
Ablativo |
मधुवल्ल्याः
madhuvallyāḥ
|
मधुवल्लीभ्याम्
madhuvallībhyām
|
मधुवल्लीभ्यः
madhuvallībhyaḥ
|
Genitivo |
मधुवल्ल्याः
madhuvallyāḥ
|
मधुवल्ल्योः
madhuvallyoḥ
|
मधुवल्लीनाम्
madhuvallīnām
|
Locativo |
मधुवल्ल्याम्
madhuvallyām
|
मधुवल्ल्योः
madhuvallyoḥ
|
मधुवल्लीषु
madhuvallīṣu
|