| Singular | Dual | Plural |
Nominativo |
मयूरपत्त्रिणी
mayūrapattriṇī
|
मयूरपत्त्रिण्यौ
mayūrapattriṇyau
|
मयूरपत्त्रिण्यः
mayūrapattriṇyaḥ
|
Vocativo |
मयूरपत्त्रिणि
mayūrapattriṇi
|
मयूरपत्त्रिण्यौ
mayūrapattriṇyau
|
मयूरपत्त्रिण्यः
mayūrapattriṇyaḥ
|
Acusativo |
मयूरपत्त्रिणीम्
mayūrapattriṇīm
|
मयूरपत्त्रिण्यौ
mayūrapattriṇyau
|
मयूरपत्त्रिणीः
mayūrapattriṇīḥ
|
Instrumental |
मयूरपत्त्रिण्या
mayūrapattriṇyā
|
मयूरपत्त्रिणीभ्याम्
mayūrapattriṇībhyām
|
मयूरपत्त्रिणीभिः
mayūrapattriṇībhiḥ
|
Dativo |
मयूरपत्त्रिण्यै
mayūrapattriṇyai
|
मयूरपत्त्रिणीभ्याम्
mayūrapattriṇībhyām
|
मयूरपत्त्रिणीभ्यः
mayūrapattriṇībhyaḥ
|
Ablativo |
मयूरपत्त्रिण्याः
mayūrapattriṇyāḥ
|
मयूरपत्त्रिणीभ्याम्
mayūrapattriṇībhyām
|
मयूरपत्त्रिणीभ्यः
mayūrapattriṇībhyaḥ
|
Genitivo |
मयूरपत्त्रिण्याः
mayūrapattriṇyāḥ
|
मयूरपत्त्रिण्योः
mayūrapattriṇyoḥ
|
मयूरपत्त्रिणीनाम्
mayūrapattriṇīnām
|
Locativo |
मयूरपत्त्रिण्याम्
mayūrapattriṇyām
|
मयूरपत्त्रिण्योः
mayūrapattriṇyoḥ
|
मयूरपत्त्रिणीषु
mayūrapattriṇīṣu
|