Singular | Dual | Plural | |
Nominativo |
मयूररोमा
mayūraromā |
मयूररोमाणौ
mayūraromāṇau |
मयूररोमाणः
mayūraromāṇaḥ |
Vocativo |
मयूररोमन्
mayūraroman |
मयूररोमाणौ
mayūraromāṇau |
मयूररोमाणः
mayūraromāṇaḥ |
Acusativo |
मयूररोमाणम्
mayūraromāṇam |
मयूररोमाणौ
mayūraromāṇau |
मयूररोम्णः
mayūraromṇaḥ |
Instrumental |
मयूररोम्णा
mayūraromṇā |
मयूररोमभ्याम्
mayūraromabhyām |
मयूररोमभिः
mayūraromabhiḥ |
Dativo |
मयूररोम्णे
mayūraromṇe |
मयूररोमभ्याम्
mayūraromabhyām |
मयूररोमभ्यः
mayūraromabhyaḥ |
Ablativo |
मयूररोम्णः
mayūraromṇaḥ |
मयूररोमभ्याम्
mayūraromabhyām |
मयूररोमभ्यः
mayūraromabhyaḥ |
Genitivo |
मयूररोम्णः
mayūraromṇaḥ |
मयूररोम्णोः
mayūraromṇoḥ |
मयूररोम्णाम्
mayūraromṇām |
Locativo |
मयूररोम्णि
mayūraromṇi मयूररोमणि mayūraromaṇi |
मयूररोम्णोः
mayūraromṇoḥ |
मयूररोमसु
mayūraromasu |