Singular | Dual | Plural | |
Nominativo |
मरायी
marāyī |
मरायिणौ
marāyiṇau |
मरायिणः
marāyiṇaḥ |
Vocativo |
मरायिन्
marāyin |
मरायिणौ
marāyiṇau |
मरायिणः
marāyiṇaḥ |
Acusativo |
मरायिणम्
marāyiṇam |
मरायिणौ
marāyiṇau |
मरायिणः
marāyiṇaḥ |
Instrumental |
मरायिणा
marāyiṇā |
मरायिभ्याम्
marāyibhyām |
मरायिभिः
marāyibhiḥ |
Dativo |
मरायिणे
marāyiṇe |
मरायिभ्याम्
marāyibhyām |
मरायिभ्यः
marāyibhyaḥ |
Ablativo |
मरायिणः
marāyiṇaḥ |
मरायिभ्याम्
marāyibhyām |
मरायिभ्यः
marāyibhyaḥ |
Genitivo |
मरायिणः
marāyiṇaḥ |
मरायिणोः
marāyiṇoḥ |
मरायिणम्
marāyiṇam |
Locativo |
मरायिणि
marāyiṇi |
मरायिणोः
marāyiṇoḥ |
मरायिषु
marāyiṣu |